SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १६५ सर्वाण्णो वा ७।१।४३॥ अस्मात् तस्मै हिते ‘णो वा' स्यात् । सार्वः, सर्वीयः ॥४३॥ परिणामिनि तदर्थे ।७।१।४४॥ चतुर्दान्ताचतुर्थ्यर्थे परिणामिनि हेतावर्ये 'यथाऽधिकृतं प्रत्ययः' स्यात् । अङ्गारीयाणि काष्ठानि, शव्यं दारु ॥४४॥ चर्मण्य ७/११४५॥ चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मण्यर्थे- 'ऽञ्' स्यात् । वाधं चर्म ॥४५॥ ऋषभोपानहाध्यः १७.११४६॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे 'ज्यः' स्यात् । आर्षभ्यो वत्सः, औपानह्यो मुझः ॥४६॥ छदिर्बलेरेयण ७।१।४७॥ आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे 'एयण' स्यात् । छादिषेयं तृणम्, बालेयास्तण्डुलाः ॥७॥ परिखाऽस्य स्यात् ।७।१।४८॥ अस्मात् स्यन्तादस्येति- षड्यर्थे परिणामि-'न्येयण' स्यात्, सा चेत् स्यादितिसम्भाव्या । पारिखेय्य इष्टकाः ॥४८॥ अत्र च ७११४९॥ परिखायाः स्यादितिसम्भाव्यायाः स्यन्ताया अत्रेति- सप्तम्यर्थे “एयण् स्यात् । पारिखेयी भूमिः ॥४९॥ तद् ७१।५०॥ तदिति-स्यन्तात्, स्यादिति- सम्भाव्यात्, षड्यर्थे परिणामिनि सप्तम्यर्थे च 'ययाऽधिकृतं प्रत्ययः' स्यात् । प्राकारीया इष्टकाः, परशव्यमयः, प्रासादीयो
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy