SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ अहम् ॥ [अथ सप्तमाध्यायस्य प्रथमः पादः, यः ७।११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादर्वाग् 'य' इत्यधिकृतं ज्ञेयम् ॥१॥ वहति रथ-युग-प्रासङ्गात् ७/१२॥ तमिति वर्तते, एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे 'यः' स्यात् । द्विरय्यः, युग्यः, प्रासङ्गो-वत्स-दमन-स्कन्ध-काठम, प्रासङ्ग्यः ॥२॥ धुरो यैयण ७१३॥ धुरो द्वितीयान्ताद् वहत्यर्थे “एती' स्याताम् । धुर्यः, धौरेयः ॥३॥ वामायादेरीनः ७१।४॥ वामादिपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे 'ईनः' स्यात् । वामधुरीणः, सर्वधुरीणः ॥४॥ __ अकादेः १७१५॥ एकपूर्वाद् धुरन्तादमन्ताद् वहत्यर्थे 'अ ईनश्च' स्यात् । एकधुरः, एकधुरीणः ॥५॥ हल-सीरादिकण् ७।१६॥ आभ्यां तं वहत्यर्ये 'इकण् स्यात् । हालिकः, सैरिकः ॥६॥ शकटादण् ।७।११७॥ अस्मात् तं वहत्यर्थे-'उण्' स्यात् । शाकटो गौः ॥७॥ विध्यत्यनन्येन ७११८॥ द्वितीयान्ताद् विध्यत्ययें 'यः' स्यात्, न चेदात्मनोऽन्येन करणेन विध्येत् । पयाः-शर्कराः । अनन्येनेति किम् ? चौरं विध्यति चैत्रः ॥८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy