SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५० श्रीसिद्धहेमचन्द्रशन्दानुशासनम् चूडादिभ्योऽण् ।६।४।११९॥ एभ्यस्तदस्य प्रयोजनमिति विषये-'ऽण् स्यात् । चौडं, श्राद्धम् ।।११९॥ विशाखा-ऽऽषाढान्मन्य-दण्डे ।६।४१२०॥ आभ्यां तदस्य प्रयोजनमिति विषये यथासंख्यं मन्ये दण्डे चाऽर्थे-'ऽन' स्यात् । वैशाखो मन्थः, आषाढो दण्डः ॥१२०॥ उत्थापनादेरीयः ।६।४।१२१॥ एभ्यस्तदस्य प्रयोजनमिति विषये 'ईयः' स्यात् । उत्यापनीयः, उपस्थापनीयः ।।१२१॥ विशि-कहि-पदि-पूरि-समापेरनात् सपूर्वपदात् ।६।४।१२२॥ एभ्योऽनान्तेभ्यः सपूर्वपदेण्यस्तदस्य प्रयोजनमित्यर्थे 'ईयः' स्यात् । गृहप्रवेशनीयम्, आरोहणीयम्, गोप्रपदनीयम्, प्रपापूरणीयम्, अङ्गसमापनीयम् ।।१२२॥ स्वर्ग-स्वस्तिवाचनादिभ्यो य-लुपौ ।।४।१२३॥ स्वगदिः स्वस्तिवाचनादेश तदस्य प्रयोजनमित्यर्ये ययासंख्यं यो एप च' स्यात् । स्वर्यम्, आयुष्यम्, स्वस्तिवाचनम्, शान्तिवाचनम् ॥१२३॥ समयात् प्राप्तः ६४१२४॥ समयात् प्रथमान्तात् षड्यर्थे 'इकण् स्यात, चेत् समयः प्राप्तः । सामयिक कार्यम् ॥१२४॥ ऋत्वादिभ्योऽण ६४१२५॥ एभ्यः प्रथमान्तेभ्यः सोऽस्य प्राप्त इत्यर्थे -'' स्यात् । आर्तवं फलम्, औपवस्त्रम् ॥१२५॥ काला यः ।131१२६॥ समयान
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy