SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिटदेपचन्द्रशन्दानुशासनम् स्यात् । क्रौशशतिको मुनिः, योजनशतिकः, यौजनिकः ॥८६॥ तद् यात्येभ्यः ।६।४८७॥ तदिति- द्वितीयान्तेभ्य एभ्यः क्रोशशत-योजनशत-योजनेभ्यो याति- गच्छत्या 'इकण् स्यात् । क्रौशशतिकः, योजनशतिकः, योजनिको दूतः ॥८७॥ पर इकट् ६४८८॥ पथो द्वितीयान्ताद् यात्यर्वे 'इकट् स्यात् । पयिकी ||८|| नित्यं यः पन्च ६।१८९॥ पथो द्वितीयान्ताद् नित्यं यात्यर्थे 'पः' स्यात, 'पन्य-वास्य । पान्यः ।। शङ्क्त्तर-कान्तारा-ऽज-वारि-स्वर-जङ्गलादेस्तेनाऽऽहते च ९०॥ शक्वादिपूर्वपदात् पवित्रन्तात्, तेनेति- तृतीयान्तादाहते याति चार्ये 'इकण् स्यात् । शाकुपथिकः, औत्तरपथिकः, कान्तारपथिकः, आजपथिकः, वारिपथिकः, स्थापयिकः, जाल्पषिकः ॥१०॥ स्थलादेर्मधुक-मरिचे ॥११॥ स्थरपर्वपदात् पवित्रतादाइते मधुके मरिचे चा-'म् स्यात् । स्थानपथं मधुकम्, मरिचं वा ॥९॥ तुरायण-पारायणं यजमाना-ऽधीयाने ।।४।१२॥ आभ्यां द्वितीयान्ताभ्यां यथासंख्यं यजमाना-धीयानयो-रिकग् स्यात् । तौरायणिकः, पारायणिकः ॥१२॥ संशयं प्राप्ते जेये ॥१३॥ संशयमिति- द्वितीयान्तात् प्राप्ते येऽर्ये 'इकम् स्यात् । सांशयिकोऽर्थः ॥ तस्मै योगादे शक्ते ॥९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy