SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीसिटहेपचन्द्रशब्दानुशासनम् तदस्य पण्यम् ।६।४॥५४॥ तदिति- प्रथमान्ताद् विक्रेयार्थाद् अस्येति- षड्यर्थे 'इकण् स्यात्, तप्रथमान्तं पण्यं चेत् । आपूपिकः ॥५४॥ किशरादेरिकटु ६४५५॥ एभ्यस्तदस्य पण्यमिति विषये 'इकट्' स्यात् । किशरिकी, तगरिकः । शलालुनो वा ।६।४५६॥ अस्मात् तदस्य पण्यमिति विषये 'इकट् वा' स्यात् । शलालुकी, शालालुकी ॥५६॥ शिल्पम् ॥४॥५७॥ प्रथमान्तादस्येत्यर्थे 'इकण्' स्यात्, तच्छिल्पं चेत् । नार्तिकः ॥५७॥ मड्डूक- झर्झराद् वाऽण् ।६।४।५८॥ आभ्यां तदस्य शिल्पमिति विषये-'ऽण् वा' स्यात् । माड्डुकः, माड्डुकिकः; झाझरः, झाझरिकः ॥५८|| शीलम् ।६।४।५९॥ प्रथमान्तात् शीलार्यात् षड्यर्थे 'इकण् स्यात् । आपूपिकः ॥५९॥ ___ अस्थाछत्राऽऽदेर ४६०॥ अङन्तात् स्थः, वादेश्च तदस्य शीलमिति विषये-'ऽ' स्यात् । आस्था, छत्रः, तापसः ॥६०॥ तूष्णीकः ६६१॥ तूष्णीमस्तदस्य शीलमिति विषये 'को मूलुक्च' स्यात् । तूष्णीकः ॥६॥ प्रहरणम् ॥२॥ प्रथमान्तात् षड्यर्थे 'इकण् स्यात, तत् प्रहरणं चेत् । आसिकः ॥२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy