SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १४१ एभ्यो ब्रुवति 'इकण' स्यात् । माशब्दिकः, कार्यशब्दिकः ॥४४॥ शाब्दिक-दादरिक-लालाटिक-कौक्कुटिकम् ।६।४।४५॥ 'एते इकणन्ता' निपात्यन्ते । शाब्दिको वैयाकरणः, दादरिको वादित्रकृत, लालाटिकः प्रमत्तः सेवाकृत, कौक्कुटिको भिक्षुः ॥४५॥ समूहात समवेते ।६।४।४६॥ अस्माद् द्वितीयान्तात् समवेतेऽर्थे 'इकण्' स्यात् । सामूहिकः, सामाजिकः ॥ पर्षदो ण्यः ।६।४।४७॥ अस्माद् द्वितीयान्तात् समवेते ‘ण्यः' स्यात् । पार्षद्यः ॥४७॥ सेनाया वा ६।४॥४८॥ अस्माद् द्वितीयान्तात् समवेते ‘ण्यो वा स्यात् । सैन्यः, सैनिकः ॥४८॥ धर्माऽधर्माचरति ।६।४४९॥ आम्यां द्वितीयान्ताभ्यां चरत्यर्थे 'इकण्' स्यात् । धार्मिकः, आधर्मिकः ॥ षष्ट्या धर्ये ६५०॥ षड्यन्ताद् धर्मादनपेते 'इकण' स्यात् । शौल्कशालिकम् ॥५०॥ ऋचरादेरण ६४५१॥ ऋदन्तानरादेश्च षड्यन्ताद् धर्ये-'ऽण् स्यात् । नारम्, नरस्य धर्म्यम्-नारम्, माहिषम् ॥५१॥ विभाजयितृ-विशसितुर्णीड्लक च ६४॥५२॥ आभ्यां षड्यन्ताभ्यां धर्ये-'ऽण् स्यात्, तद्योगे विभाजयितु-'र्णिलुक्' विशसितुश्चे-'हूलुक् च । वैभाजित्रम्, वैशस्त्रम् ॥५२॥ अवक्रये ६४५३॥ षड्यन्तादवक्रये भाटकेऽर्थे 'इकण्' स्यात् । आपणिकः ॥५३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy