SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १३९ एम्यष्यन्तेभ्यो वर्तते इत्यर्थे 'इकण्' स्यात् । औजसिकः, साहसिकः, आम्भसिकः ॥२७॥ तं प्रत्यनोर्लोमेप-कूलात् ।६।४।२८॥ तमिति- द्वितीयान्तात् प्रत्यनुपूर्वलोमेपकूलान्ताद् वर्तते इत्यर्थे 'इकण्' स्यात् । प्रातिलोमिकः, आनुलोमिकः, प्रातीपिकः, आन्वीपिकः, प्रातिकूलिकः, आनुकूलिकः ॥२८॥ परेर्मुख-पार्वात् ।६।४।२९॥ परिपूर्वमुख-पार्वान्ताद् द्वितीयान्ताद् वर्तते इत्यर्थे 'इकण् स्यात् । पारिमुखिकः, पारिपार्श्विकः ॥२९॥ रक्षञ्छतोः ।६।४॥३०॥ द्वितीयान्तादनयोरिकण् स्यात् । नागरिकः, बादरिकः ॥३०॥ पक्षि-मत्स्य-मृगार्थाद् नति ।६।४॥३१॥ पक्ष्याधर्थाद् द्वितीयान्ताद् नत्यर्थे 'इकण्' स्यात् । पाक्षिकः, मात्स्यिकः; मार्गिकः ॥३१॥ परिपन्यात तिष्ठति च ६४॥३२॥ अस्माद् द्वितीयान्तात् तिष्ठति जति 'चेक' स्यात् । पारिपन्थिकचौरः ॥ परिपथात् ६४॥३३॥ अस्माद् द्वितीयान्तात् तिष्ठत्यर्थे 'इकण् स्यात् । पारिपथिकः ॥३३॥ __ अवृद्धेति गर्ने ।६।४॥३४॥ द्वितीयान्ताद् वृद्धिवर्जात् निन्द्ये गृह्णति 'इकण्' स्यात् । द्वैगुणिकः ॥३४॥ कुसीदादिकट् ।६।४।३५॥ अस्माद् द्वितीयान्तानिन्ये गृह्णति 'इकट्' स्यात् । कुसीदिकी ॥३५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy