SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अस्मात् तेन जीवति 'ईय इकश्च' स्यात् । आयुधीयः, आयुधिकः 119411 व्रातादीनञ् | ६|४|१९|| व्रातात् तेन जीवति 'ईनञ् स्यात् । व्रातीनाभार्यः ॥१९॥ निर्वृत्तेऽक्षद्यूताऽऽदेः | ६|४|२०| अस्माट्टान्तान्निर्वृत्ते 'इकण्' स्यात् । आक्षद्यूतिकम्, जाङ्घाप्रहतिकं वैरम् ॥२०॥ भावादिमः | ६ |४| २१॥ भावार्थात् तेन निर्वृत्ते 'इमः' स्यात् । पाकिमम् ॥ २१॥ याचिता-पमित्यात् कण् |६|४|२२|| आभ्यां तेन निर्वृत्ते 'कण्' स्यात् । याचितकम्, आपमित्यकम् ॥२२॥ हरत्युत्सङ्गादेः | ६|४|२३| आस्माट्टान्ताद् हरति 'इकण् स्यात् । औत्सङ्गिकः, औत्रुपिकः ||२३|| भस्मादेरिकट् |६|४|२४|| अस्माट्टान्ताद् हरति 'इकट् स्यात् । भस्त्रिकी, भरटिकी ||२४|| विवध - वीवधाद् वा | ६|४|२५ ॥ आभ्यां तेन हरती - 'कट् वा स्यात् । विवधिकी, वीवधिकी, वैवधिकः ॥२५॥ कुटिलिकाया अणू |६|४|२६॥ अस्माट्टान्ताद् हरति 'अण्' स्यात् । कौटिलिकः कर्मारादिः ॥२६॥ ओजस् - सोऽम्भसो वर्तते ॥६॥४॥२७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy