SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् व्यञ्जनेभ्य उपसिक्ते |६|४|८|| व्यञ्जनं = सूपादि, तदर्थाट्टान्तादुपसिक्ते 'इकण्' स्यात् । तैलिकं शाकम् ॥८॥ तरति |६|४|९|| टान्तात् तरत्यर्थे 'इकण्' स्यात् । औडुपिकः ॥ ९ ॥ नौ - द्विस्वरादिकः | ६|४|१०| नावो द्विस्वराच्च टान्तात् तरत्यर्थे 'इकः' स्यात् । नाविका, बाहुका ॥१०॥ चरति |६|४|११ ॥ टान्ताच्चरती - 'कण्' स्यात् । हास्तिकः, दाधिकः ॥११॥ पपदिरिकटू |६|४|१२|| अस्माट्टान्ताच्चरति ‘इकट्' स्यात् । पर्पिकी, अविकी ॥ १२॥ पदिकः |६|४|१३|| पादाच्चरती - 'कटू' स्यात्, 'पच्चाऽस्य' । पदिकः ||१३|| श्वगणाद् वा | ६ | ४|१४॥ अस्माच्चरती - 'कट् वा' स्यात् । श्वगणिकी, श्वागणिकः || १४ || वेतनादेर्जीवति । ६ । ४ । १५ ॥ अस्माट्टान्ताज्जीवती - 'कण्' स्यात् । वैतनिकः, वाहिकः ||१५|| व्यस्ताच्च क्रय-विक्रयादिकः | ६|४|१६ ॥ १३७ अस्मात् समस्ताद् व्यस्ताच्च तेन जीवति 'इक:' स्यात् । क्रयविक्रयिकः, क्रयिकः, विक्रयिकः ॥१६॥ वस्नात |६|४|१७॥ वस्नात् तेन जीवती-'कः' स्यात् । वस्निकः ||१७|| आयुपादीयश्च | ६ |४|१८ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy