SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - वर्णदेशे या कन्या ततः शेषेऽर्थे-'ऽकञ्' स्यात् । कान्थकः ॥२१॥ रूप्योत्तरपदा-रण्याण्णः ।।३।२२॥ रूप्योत्तरपदादरण्याच शेषेऽर्थे ‘णः' स्यात् । वार्करूप्यः, आरण्याः सुमनसः ॥२२॥ दिक्पूर्वादनाम्नः ।६।३।२३॥ दिक्पूर्वपदादनाम्नो- ऽसंज्ञाविषयात् शेषेऽर्थे ‘णः' स्यात् । पौर्वशालः । अनाम्न इति किम् ? पूर्वकाळ्मृत्तिका ॥२३॥ मद्रादञ् ।६।३॥२४॥ मद्रान्ताद् दिक्पूर्वपदात् शेषेऽर्थे-'ऽञ्' स्यात् । पौर्वमद्री ॥२४॥ उदगग्रामाद् यकृल्लोग्नः ॥६॥३॥२५॥ उदग्ग्रामवाचिनो यकृल्लोमन्शब्दाच्छेषेऽर्थे-'ऽञ्' स्यात् । याकृल्लोमः ।। उदग्ग्रामादिति किम् ? अन्यस्मादण्- याकृल्लोमनः ॥२५॥ गोष्ठी-तैकी-नैकेती-गोमती-शूरसेन-वाहीक-रोमक-पट चरात् ।६।३।२६॥ एभ्यः शेषेऽर्थे-'ऽञ्' स्यात् । गौष्ठः, तैकः, नैकेतः, गौमतः, शौरसेनः, वाहीकः, रौमकः, पाटचरः ॥२६॥ शकलादेर्यजः ।६।३।२७॥ अस्माद् यअन्तात् शेषेऽर्थ-'ऽञ्' स्यात् । शाकलाः, काण्वाः ॥२७॥ वृद्धेनः ॥६॥३॥२८॥ वृद्धजन्तात् शेषेऽर्थे-ऽञ् स्यात् । दाक्षाः । वृद्धति किम् ? सौतङ्गमीयः ॥ न द्विस्वरात् प्राग-भरतात् ॥२९॥ प्राग्गोत्रार्थाद् भरतगोत्रार्याच द्विस्वराद् वृद्धेषन्ता-'दश् न' स्यात् । चैकीयाः,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy