SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् १११ कोऽसिः, प्रैवेयकोऽलङ्कारः ॥१२॥ दक्षिणा-पश्चात-पुरसस्त्यण् ।६।३।१३॥ एभ्यः शेषेऽर्थे 'त्यण् स्यात् । दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः ॥१३॥ वल्यूर्दि-पर्दि-कापिश्याष्टायनण् ।६।३।१४॥ एभ्यः शेषेऽर्थे 'ययनण् स्यात् । वाहायनः, औयिनः, पार्दायनः, कापिशायनी द्राक्षा ॥१४॥ होः प्राणिनि वा ।६।३॥१५॥ रङ्कुशब्दात् प्राणिनि विशिष्टे शेषेऽथे 'टायनण वा' स्यात् । राष्ट्रवायणः, रावो गौः; कम्बलस्तु राश्वः ॥१५॥ क्वेहाऽमा-त्र-तसस्त्यन् ॥६॥३॥१६॥ 'क्व इह अमा' इत्येतेभ्यः, -तस्प्रत्ययान्तेभ्यश्च शेषेऽर्थे 'त्यच्' स्यात् । क्वत्यः, इहत्यः, अमात्यः, तत्रत्यः, कुतस्त्यः ॥१६॥ ने वे ॥६॥३॥१७॥ निशब्दाद् ध्रुवेऽर्थे 'त्यन्' स्यात् । नित्यं ध्रुवम् ॥१७॥ निसो गते ।६।३.१८॥ निस्शब्दाद् गतेऽर्थे 'त्यन्' स्यात् । निट्यश्चण्डालः ॥१८॥ ऐषमो-बस-बसो वा ६॥३१९॥ एभ्यः शेषेऽये 'त्यन् वा स्यात् । ऐषमस्त्यम्, ऐषमस्तनम्; हस्त्यम्, प्रस्तनमः श्वस्त्यम्, श्वस्तनम् ॥१९॥ कन्याया इकण ६॥३॥२०॥ कन्या- ग्रामविशेषः, कन्याशब्दाळेवेऽये 'इकण् स्यात् । कान्यिकः ॥२०॥ वर्णावकञ् ।६।३२२१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy