SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सख्यादेरेयण् ।६२१८८॥ चातुरर्थिको देशनाम्नि ‘एयण' स्यात् । साखेयः, साखिदत्तेयः ।।८८॥ पन्थ्यादेरायनण् ।६।२।८९॥ चातुरर्थिको देशनाम्नि 'आयनण्' स्यात् । पान्थायनः, पाक्षायणः ॥८९।। कणदिरायनिञ् ।६२।९०॥ चातुरर्थिको देशनाम्नि 'आयनिग्' स्यात् । कार्णायनिः, वासिष्ठायनिः ॥१०॥ उत्कारादेरीयः ।६२९१॥ चातुरर्थिको देशनाम्नि 'ईयः' स्यात् । उत्करीयः, सकरीयः ॥९॥ नडादेः कीयः ।६।२।९२॥ चातुरर्थिको देशनाम्नि 'कीयः' स्यात् । नडकीयः, पक्षकीयः ॥१२॥ कृशाश्वादेरीयण ।६।२।९३॥ चातुरर्थिको देशनाम्नि 'ईयण' स्यात् । काश्विीयः, आरिष्टीयः ॥९॥ ऋश्यादेः कः ।६।२।९४॥ चातुरर्थिको देशनाम्नि 'कः' स्यात् । ऋश्यकः, न्यग्रोधकः ॥९४॥ वराहादेः कण् ।६।२।९५॥ चातुरर्थिको देशनाम्नि 'कण' स्यात् । वाराहकम, पालाशकम् ॥९५॥ कुमुदादेरिकः ।६।२।९६॥ चातुरर्थिको देशनाम्नि 'इकः' स्यात् । कुमुदिकम्, इक्कटिकम् ॥१६॥ अश्वत्थादेरिकण ।६।२।९७॥ चातुरथिको देशनाम्नि 'इकण्' स्यात् । आश्वत्यिकम्, कौमुदिकम् ।।९।। साऽस्य पौर्णमासी ।६२।९८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy