SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् १०१ अस्मात् चातुरर्थिका-'विक-कणी' स्याताम् । शिरीषिकः, शैरीषकः ।।७।। शकराया इकणीया-ऽण च ।६।२७८॥ अस्माच्चातुरर्थिका देशनाम्नि 'इकणीया-ऽण्' चकारात् ‘इक-कण्' इत्येते स्युः । शारिकः, शर्करीयः, शार्करः, शरिकः, शार्करकः ॥७८|| रोऽश्मादेः ।६।२७९॥ चातुरर्थिको देशनाम्नि 'रः' स्यात् । अश्मरः, यूषरः ॥७९॥ प्रेक्षादेरिन् ।६।२।८०॥ चातुरर्थिको देशनाम्नि 'इन्' स्यात् । प्रेक्षी, फलकी ।।८०॥ तृणादेः सल् ६।२।८१॥ चातुरर्थिको देशनाम्नि ‘सल्' स्यात् । तृणसा, नदसा ॥८॥ काशादेरिलः ।६२।८२॥ अस्माचातुरर्थिको देशनाम्नि 'इलः' स्यात् । काशिलम्, वाशिलम् ॥८२॥ अरीहणादेरकण ।६।२।८३॥ चातुरर्थिको देशनाम्नि अकण्' स्यात् । आरीहणकम्, खाण्डवकम् ।।८३॥ सुपन्थ्यादेयः ।६।२।८४॥ चातुरर्थिको देशनाम्नि 'ज्यः' स्यात् । सौपन्थ्यम्, सौवन्थ्यम् ॥८४।। सुतङ्गमादेरिन् ।६।२।८५॥ चातुरर्थिको देशनाम्नि 'इज्' स्यात् । सौतङ्गमिः, मौनिवित्तिः ॥८५॥ बलादेर्यः ।६।२।८६॥ चातुरर्थिको देशनाम्नि 'यः' स्यात् । बल्यम्, पुल्यम् ॥८६॥ अहरादिभ्योऽञ्।६।२।८७॥ चातुरथिको देशनाम्नि 'अञ्' स्यात् । आह्नम्, लौमम् ॥८७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy