SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ પ્રથમ પાઠ ૪૫ वनस्य समीपम् उपवनम् वननी सभी५ रथस्य पश्चात् अनुरथम् २थनी या विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावाऽत्ययाऽसंप्रति-पश्चात्-क्रम-ख्याति-युगपत्-सदृक्-संपत् साक-ल्याऽन्तेऽव्ययम् ३।१।३९ ૬ અકારાન્ત અવ્યયીભાવ સમાસના વિભક્તિના પંચમી सिवायना प्रत्ययोनो अम् माहेश थाय छे. उपवनम् । अमव्ययीभावस्याऽतोऽपञ्चम्याः ३।२।२ પાઠ ૪૫ મો हन्त. अत्[अतु] संतवणनमो. १ घातुने भूताभ तरि प्रयोगमा तवत् [क्तवतु] प्रत्यय दीने तरि भूतहत बने छे. नीतवत् । गम्-गतवत् । क्त-क्तवतू ५।१।१७४ कर्तरि ५।१।३ २ नामने अंत २८८ अत्[अतु] नो अस्व२ पुंलिंग प्रथमा એકવચનમાં દીર્ઘ થાય છે, પણ સંબોધનમાં દીર્ઘ થતો નથી. नीतवत् + ० (प्र.मे..) - नीतवात् + ० - पाठ ४०, नियम ५ थी नीतवान्त् - 416 ४०, नियम ६ थी नीतवान् । से प्रभारी भवत् नुं भवान् । સ્ત્રીલિંગ નીતવતી તથા મવતિ પાઠ ૪૦, નિયમ ૭ થી હું प्रत्यय. बाला वाप्या जलं घटेन गृहं नीतवत्यः । अभ्वादेरत्वसः सौ.१।४।९० 3 तव्य अनीय सने या प्रत्ययो कृत्य उपाय छे. ते कृत्याः ५।१।४७
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy