SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ પ્રથમ પાઠ ૩૨ ૪૫ ૪ આજના સિવાયના ભૂતકાળને જણાવવા ધાતુને હ્યસ્તની विमतिना प्रत्ययो 31य छे. अजयत् । अनद्यतने स्तनी ५२७ ૫ હ્રસ્વ સ્વર પછી પદને અંતે રહેલા અને , સ્વર પર છતાં બેવડાય છે. तस्मिन् + उद्याने = तस्मिन्नुद्याने बालाः क्रीडन्ति । हुस्वान्ङ-ण-नो द्वे १।३।२७ પાઠ ૩૨ મો હ્યસ્તની વિભક્તિ આત્મપદ वहि महि -थास् इथाम् ध्वम् इताम् अन्त ह्यस्तनी दिव् ताम् अन्, सिव् तम् त, अम्व् व म त आताम् अन्त.थास्आ थाम् ध्वम् इवहि महि. ३।३।९ ૧ (૫)ત વર્ગ જ્યારે શકે ૨વર્ગ સાથે જોડાય છે ત્યારે તેને हैstो तेने भगतो च [ भूाय छ, भेटले त्, थ्, द्, ध् भने न् ने 85ो अनुभेच्, छ्, ज, झ् भने ञ् भूय छे. अरक्षत् + शीलम् = अरक्षच्शीलम्। नृपान् + जयति = नृपाञ्जयति। आगच्छद् + जनः = आगच्छज्जनः। (अ)त वर्ग न्यारे ष्ट वर्ग साथे होय छे, त्यारे तेने ઠેકાણે મળતો વર્ગ મૂકાય છે. उद्+डयते = उद्दयते । अपश्यन् + डिम्भम् = अपश्यण्डिम्भम् । त-वर्गस्य श्च-वर्ग-ष्ट-वर्गाभ्यां योगे च-ट-वर्गौ १।३।६०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy