SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३४६ ઉત્તમ પાઠ ૧૬ ६०मासन पा२ अर्थमा बहु २०४थी धा थाय छे. बहव आसन्ना वारा अस्य बहुधा भुङ्क्ते । ७५२१५२ ४मे छे. बहो र्धा ऽऽसन्ने ७।२।११२ । ૬૧ દિગુ દેશ અને કાળમાં વર્તમાન - (૧) પ્રથમા પંચમી અને સપ્તમ્યન્ત દિફ શબ્દથી સ્વાર્થમાં થી પ્રત્યય થાય છે. प्राची दिग् रमणीया प्राग् रमणीयम् । (अव्यय डोपाथी प्राग् देशो रमणीयः प्राग् रमणीयम् । नपुंस थाय छे. प्राग कालो रमणीयः प्राग रमणीयम् । प्राच्या दिश आगतः प्रागामतः । प्राचः देशाद् आगतः प्रागामतः। प्राचः कालाद् आगतः प्रागामतः । प्राच्यां दिशि वसति प्राग् वसति । प्राचि देशे वसति प्राग वसति । प्राचि काले वसति प्राग् वसति । दिग्शब्दाद् दिग्देश-कालेषु प्रथमा-पञ्चमी-सप्तम्या: ७।२।११३ VI अञ्च् अन्तवाणा शथी. धा भने एन नियम (१०) प्रत्ययनो दो५ थाय छे. प्राचीदिग् दूरादूरा वा रमणीया देशः कालो वा प्राग् रमणीयम् प्रागागतः। प्राग् वसति । અને લોપ થયા પછી સ્ત્રી પ્રત્યયનો પણ લોપ થાય છે. लुब् अञ्चेः ७।२।१२३ (२) ऊर्ध्व थी. रि भने रिष्टात् थाय छ भने उप महेश थाय छे. ऊर्ध्वा दिग् देशः कालो वा रमणीयः उपरि रमणीयम् । ऊर्ध्वा दिग् देशः कालो वा रमणीयः उपरिष्टाद् रमणीयम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy