SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४५ પાઠ ૧૬ ઉત્તમાં भवति । त्रिधा क्रियते । अनेकः एकः क्रियते एकधा क्रियते। विचाले च ७।२।१०५ । ५५एक शथी 41२ अने वियासमा ध्यम् [ध्यमञ्] विधे. थाय छे. एकेन प्रकारेण ऐकध्यम् एकधा भुङ्क्ते। अनेकमेकं करोति ऐकध्यं करोति एकधा करोति । वैकाद् ध्यमञ् ७।२।१०६ ५६ द्वि भने त्रि शथी प्रहार भने वियासमा धम् [धमञ्] भने एधा वि८५ थाय छे. द्वाभ्यां प्रकाराभ्यां द्वैधम् त्रैधम् द्वेधा त्रेधा द्विधा त्रिधा भुङ्क्ते। एकं राशि द्वौ करोति द्वैधम् द्वेधा त्रेधा । द्विधा त्रिधा करोति । द्वि-त्रेः धमजेधौ वा ७।२।१०७ પદિ અને ત્રિ શબ્દથી પ્રકારવત્ અને વિચાલવત્ અર્થમાં धण् प्रत्यय थाय छे. द्वौ प्रकारौ विभागौ वा एषां द्वैधानि । त्रैधानि । सामव्यय नथी. नियम IV (मो. तद्वति धण ७।२।१०८ ૫૮વાર અર્થમાં સંખ્યાવાચિનામથી સ્વસ્ પ્રત્યય થાય છે. पञ्च वारा अस्य पञ्चकृत्वो भुङ्क्ते । षट्कृत्वः । शतकृत्वः। सहसकृत्वोऽधीते । बहुकृत्वः । वारे कृत्वस् ७।२।१०९ ५८ एक द्वि त्रि भने चतुर् थी स् [सुच] प्रत्यय थाय छे भने एक नो सकृत् थाय छे. सकृत् । द्विः। त्रिः । चतु र्भुङ्क्ते। द्वि-त्रि-चतुरः सुच् ७।२।११० एकात् सकृत् चास्य ७।२।१११
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy