SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४४ ઉત્તમ પાઠ ૧૬ अहन् वाय्य डोय त्यारे एद्यस् प्रत्यय थाय छे. पूर्वस्मिन् अहनि पूर्वेयुः । अपरेयुः। इत्याहि. पूर्वापराधरोत्तरान्यान्यतरेतराद् एधुसु ७।२।९८ ४८ उभय शथी अहन् वाथ्यमां द्युस् भने एद्युस् थाय छे. उभयस्मिन्नहनि उभयधुः। उभयेयुः। उभयाद् धुश्च ७।२।९९ ४८ ऐषमस् परुत् भने परारि वर्ष पाय्यम निपात छे. अस्मिन् वर्षे ऐषमः । पूर्वस्मिन् परस्मिन् वर्षे परुत् । पूर्वतरस्मिन् परतरस्मिन् वर्षे परारि । ऐषमः-परुत्-परारि वर्षे ७।२।१०० ૫૦અનદ્યતન કાલમાં યથા સંભવ હિં પ્રત્યય થાય છે. कस्मिन्ननद्यतने काले कर्हि। यहि । तर्हि । अनद्यतने हि ७।२।१०१ ५१५२मा वर्तमान किम् अने द्वयादि सिवाय सर्वनामथी था प्रत्यय थाय छे. सर्वेण प्रकारेण सर्वथा । यथा तथा ।. प्रकारे था ७।२।१०२ ५२ कथम् अने इत्थम् ॥२मनिपात छ. केन प्रकारेण कथम् कथमित्थम् ७।२।१०३ પ૩પ્રકારમાં વર્તમાન સંખ્યા વાચિ નામથી થી થાય છે. एकेन प्रकारेण एकधा। द्विधा । त्रिधा। बहुधा । कतिधा । संख्याया धा ७।२।१०४ પ૪વિચાલ ગમ્ય હોય ત્યારે સંખ્યા વાચિનામથી ઘા પ્રત્યય થાય છે. વિચાલ એટલે એકનું અનેક થવું અને અનેકનું में थj. एको राशि द्वौ क्रियते द्विधा क्रियते । द्विधा
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy