SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૬ ઉત્તમ उ४३ अस्मिन् इह । क्वभवान् । कुत्रभवान् । अत्रभवान् । इहभवान्। क्व-कुत्रात्रेह ७।२।९३ ४उसाभ्यन्त किम् शथी तथा द्वि युष्मद् अस्मद् भने भवतु सिवाय सर्वादि शोथी भने मनेार्थ बहु श६थी त्रप् प्रत्यय थाय छे. सर्वत्र । तत्र । बहुषु-बहुत्र । सप्तम्याः ७।२।९४ ४४ साभ्यन्त किम् यत् तद् सर्व एक भने अन्य श६थी अस वाय्य डोय त्यारे दा प्रत्यय थाय छे. कस्मिन् काले कदा। यदा । तदा । सर्वदा । एकदा । अन्यदा । किम्-यत्-तत्-सर्वेकान्यात् काले दा ७।२।९५ V तसादि प्रत्ययो ५२ छतां - (१) किम् नो क थाय छे. कदा। कहिं। (२) द्वि पर्यंत त्यदादि ना अंतनो अ थाय छे. ततः । तत्र । तथा । तर्हि । यतः। यत्र । यदा । यथा । किमः कस्तसादौ च २।१।४० आद्वेः अः २।११४१ ४५ सदा अधुना इदानीम् तदानीम् भने एतर्हि स निपात छ. सर्वस्मिन् काले सदा । अस्मिन्काले अधुना इदानीम् एतर्हि । तस्मिन् काले तदानीम् । सदाधुनेदानी-तदानीमेतर्हि ७।२।९६ ४६ सद्यस् अद्य भने परेद्यवि अन् पाय्यम निपात छ. समानेऽह्नि सद्यः । अस्मिन् अहनि अद्य । परस्मिन् परेद्यवि । सदोद्य-परेद्यव्यह्नि ७।२।९७ ४७ पूर्व अपर अधर उत्तर अन्य अन्यतर भने इतर शथी
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy