SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ૩૪૨ ઉત્તમા પાઠ ૧૬ उ७ आदि विगेरे शोथी तसु प्रत्यय थाय छे. आदौ आदेर्वा आदितः । एवं मध्यतः। अन्यतः अग्रतः । वक्षस्तः । पार्श्वतः । पृष्ठतः । मुखतः । सर्वतः । इतः । प्रमाणेन प्रमाणाद्वा प्रमाणतः। पृष्ठेन पृष्ठतोऽङ सेवेत । आधादिभ्यः ७।२।८४ ૩૮અપાદાન પંચમી વાળા નામથી તનું પ્રત્યય થાય છે. ग्रामत आगच्छति । चौरतो बिभेति । त्वत्तः। मत्तः। अ-हीय-रुहोऽपादाने ७।२।८८ 3८पंयभ्यन्त किम् थी तथा द्वि युष्मद् अस्मद् भने भवतु सिवाय सर्वादि शोथी. अने अवैपुल्यार्थ-सने बहु थी तस् [ पित्तस् ] थाय छे. सर्वतः । यतः। ततः। बहुतः। किमव्यादि-सर्वाद्यवैपुल्य-बहोः पित्तस् ७।२।८९ ४० तस् : तसु (नियम 3७, 3८, 3८) ५२ ४di इदम् नो इ, एतद् नो अ भने किम् नो कु थाय छे. इतः । अतः । कुतः। इतो-ऽतः कुतः ७।२।९० ४१ ततोभवान् । तत्रभवान् विगेरे शहा पूल्य अर्थमा १५२।य छ. मा प्रभारी आयुष्मद् । दीर्घायुस् । भने देवानांप्रिय पूर्वे ५९॥ ततः तत्र इतः कुतः विगेरे हो.314. छे. भवत्वायुष्मद्-दीर्घायु-र्देवानांप्रियैकार्थात् ७।२।९१ त्रप् च ७।२।९२ ४२ त्रप् प्रत्यय ५२ छत किम् नो क्व भने कुत्र, एतद् नो अत्र भने इदम् नो इह निपात थाय छे. (नियम ४३ थी त्रप) कस्मिन् इति क्व कुत्र । एतस्मिन् इति अत्र ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy