SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૬ ઉત્તમ ३४१ ૩૩ “એનો પ્રકાર' અર્થમાં પ્રથમાન્ત નામથી ગાતીય પ્રત્યય थाय छे. पटुः प्रकारोऽस्य पटुजातीयः । मृदुजातीयः । यज्जातीयः। तज्जातीयः। नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंजातीयः। प्रकारे जातीयर् ७।२१७५ उ४ (भूतपूर्व अर्थमा (१) वर्तमान नामथी चर [प्चरट ] प्रत्यय थाय छे. पूर्वं भूतः भूतपूर्वः। भूतपूर्व आढ्यः आढ्यचरः । आढ्यचरी । दर्शनीयचरः दर्शनीयचरी । (૨) ષષ્ઠયન્ત નામથી સ્પષ્ય અને ધ્વર પ્રત્યય થાય છે. देवदत्तस्यः भूतपूर्वः देवदत्तरूप्यो गौः । देवदत्तचरः । भूतपूर्वे प्चरट ७।२।७८ षष्ठया रूप्य-प्चरट ७।२।८० । IV सध्ययो - धण् सिवाय तसु विगेरे शस् पर्यन्त प्रत्ययान्त શબ્દો અવ્યયો છે. अधण-तस्वाद्याशसः १११।३२ उपषष्ठयन्त नामथी. व्याश्रय भ्य होय तो तस् [तसु ] प्रत्यय थाय छे.नानापक्षाश्रयो व्याश्रयः। देवा अर्जुनतोऽभवन् । आदित्यः कर्णतोऽभवत् । अर्जुनस्य पक्षे देवाः कर्णस्य पक्षे आदित्योऽभवदित्यर्थः । त्वत्तोऽभवत् । मत्तोऽभवत् । व्याश्रये तसुः ७।२।८१ उसर्व भने 6मय अर्थमा अनुभवर्तमान परि सने अभि थी तसु थाय छे. परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः। पर्यभे: सर्वोभये ७।२।८३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy