SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३४० ઉત્તમાં પાઠ ૧૬ २७ अस् अन्तवा शोथी तपस् माया मेधा अने. स्त्रज् शथी. विन् थाय छे. यशस्वी । यशस्वान् । सरस्वी । सरस्वान्। सरस्वती। तेजस्वी । वर्चस्वी । तपस्वी। नियम २२ । मायावी। मायावान् । मेधावी। मेधावान् । स्रग्वी । स्त्रग्वान् । अस्-तपो-माया-मेधा-स्त्रजो विन् ७।२।४७ III स् सन्तवाणु सने त् मंतवाणु नाम मत्यर्थ प्रत्यय ५२ छत ५६ यतुं नथी. यशस्वी । तडित्वान् । न स्तं मत्वर्थे १११।२३ ૨૮મુ વિગેરે શબ્દોથી ય થાય છે. गुण्यः पुरुषः । गुणवान् । हिम्यः पर्वतः हिमवान् । गुणादिभ्यो यः ७।२।५३ २८प्रशस्त. अने. माउत ३५ २०६थी य थाय छे. प्रशास्तं रूपमस्यास्ति रूप्यो गौः । रूप्यः पुरुषः । रूपवान् । आहतं रूपमस्यास्ति रूप्यः कार्षापणः। रूपात् प्रशस्ताहताद् ७।२।५४ उ0पूर्णमास् श६थी अण् थाय छे. पूर्णो माश्चन्द्रमा अस्या मस्ति पौर्णमासी। पूर्णमासोऽण् ७।२।५५ उ१ वात अतिसार भने पिशाच श६थी इन् प्रत्यय थाय छे. अनेक उमेराय छे. वातकी। अतिसारकी। पिशाचकी। वातातिसार-पिशाचात् कश्चान्तः ७।२।६१ ૩રપૂરણ પ્રત્યયાન્ત શબ્દથી વય ગમ્ય હોય તો રૂન પ્રત્યય જ थाय छे. पञ्चमो मासः संवत्सरो वास्यास्ति पञ्चमी बालकः। पूरणाद् वयसि ७।२।६२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy