SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૬ ઉત્તમાં ३४७ मेवं - उपर्यागतः। उपरिष्टादागतः । उपरि वसति । उपरिष्टाद् वसति । ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य ७।२।११४ (3) पूर्व अवर अने अधर श०४थी अस् भने अस्तात् પ્રત્યય થાય છે અને અનુક્રમે પુરુ એવું અને ૩૬ આદેશ थाय छे. पुरो रमणीयम् पुरस्ताद् रमणीयम् । पुर आगतः पुरस्ताद् आगतः । पुरो वसति पुरस्ताद् वसति । मे अवः। अवस्ताद् । अधः । अधस्ताद् । पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् ७।२।११५ (४) पर अवर था स्तात् थाय छे. परस्ताद् । अवरस्ता। पराऽवरात् स्तात् ७।२।११६ (५) दक्षिण उत्तर तेभ पर अने अवर थी. अतस् थाय छ. दक्षिणतः। उत्तरत्तः । परतः । अवरतः । दक्षिणोत्तरान् चातस् ७।२।११७ (६) अधर अने अपर थी तभ४ दक्षिण भने उत्तर थी आत् थाय छे. अधरात् पश्चात् दक्षिणात् उत्तरात् अधरापराच् चात् ७।२।११८ VI|अपर नो पश्च माहेश थाय छे. पश्चात् । पश्चोऽपरस्य दिक्पूर्वस्य चाति ७।२।१२४ (७) प्रथमा भने साभ्यन्त दक्षिण थी आ विस्पे. थाय छ. दक्षिणा रमणीयम् । दक्षिणा वसति । पक्षे अतसातौ। वा दक्षिणात् प्रथमा-सप्तम्या आः ७।२।११९ (८) २. २३८. दक्षिण शथी आ भने आहि थाय छे. ग्रामाद् दूरा दक्षिणा दिग्देशो वा रमणीयः
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy