SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ૩૩૬ ઉત્તમા પાઠ ૧૬ ૨ હૈં પ્રત્યય સુધી મત્તુ પ્રત્યય થાય છે. નિયમ ૨૯ आ यात् ७।२।२ 3 नौ विगेरे शब्दोथी इक प्रत्यय थाय छे. नौरस्यास्मिन्वास्तीति नाविकः । नौमान् । कुमारिकः । कुमारीमान् । नावादेरिकः ७/२/३ ४ शिखा विगेरे शब्दोथी इन् थाय छे. शिखी । शिखावान् । माली । मालावान् । नियम २ शिखादिभ्य इन् ७ २४ ५ व्रीहि विगेरे शब्दोथी इक भने इन् थाय छे. ब्रीहयोऽस्यास्मिन्वा सन्ति व्रीहिकः । व्रीहि । व्रीहिमान् । मायिकः । मायी । मायावान् । मायावी । विन् । नियम २७ व्रीह्यादिभ्यस् तौ ७।२।५ ૬ અનેક સ્વરવાળા ઍકારાન્ત શબ્દથી જ્ઞ અને ન થાય दण्डिकः । दण्डी । दण्डवान् । छत्त्रिकः । छत्त्री । छत्रवान् । अतः अनेकस्वरात् ७।२।६ ७ व्रीहि वाथि शब्दोथी भने तुन्दादि शब्दोथी इल तथा इक जने इन् थाय छे. कलमा अस्यास्मिन्वा सन्ति कलमिलः । कलमिकः । कलमी । कलमवान् । शालिलः । शालिकः । शाली । शालिमान् । I तुन्दादि - तुन्दिलः । तुन्दिकः । तुन्दी । तुन्दवान् । उदरिलः । उदरिकः । उदरी । उदरवान् । व्रीह्यर्थ - तुन्दादेरिलश्च ७।२।९ ૮ વિવૃદ્ધ સ્વાંગ વાચિ શબ્દથી ફન ફ અને ફૅન્ થાય છે. विवृद्धौ - महान्तौ कर्णौ अस्य स्तः कर्णिलः । कर्णिकः ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy