SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ૩૩૫ પાઠ ૧૬ ઉત્તમાં | क्त प्रत्यान्त शी इन् थाय छे. ते इन् प्रत्ययान्त શબ્દના કર્મમાં વર્તમાન નામને સપ્તમી વિભક્તિ થાય છે. अधीतं व्याकरणमनेन अधीती व्याकरणे । व्याप्ये क्तेनः २।२।९९ ૩૯ વિત્ત અર્થમાં - તૃતીયાત્ત નામથી વળ્યુ અને પ્રત્યય थाय छे. वित्तो ज्ञातः प्रकाशः इत्यर्थः । विद्यया वित्तः विद्याचञ्चुः । विद्याचणः । केशचञ्चुः । केशचणः । तेन वित्ते चञ्चु-चणौ ७।१।१७५ ॥ भानवायि - हस्त-वितस्ति विगेरे. शोथी मात्रट माहि प्रत्ययोनो ससंशयमा लोप थायछे. हस्तःप्रमाणमस्य हस्तः । मानाद् असंशये लुप् ७।१।१४३ પાઠ ૧૬ મો ૧ “તે એનું છે” “તે એમાં છે' અર્થમાં પ્રથમાન્ત નામથી मत् [मतु] प्रत्यय थाय छे. गावोऽस्य सन्ति गोमान्। यवमान्। वि. ५।२२, नियम १२ वृक्षा अस्मिन् सन्ति वृक्षवान् । प्लक्षवान् पर्वतः । अस्ति - धनमस्यास्ति अस्तिमान् - धनवान् । स्वस्ति-आरोग्यमस्यास्ति स्वस्तिमान्-आरोग्यवान् । राजा अस्ति अस्य राजवान् देशः । प्र. ५।४४७, नियम २ तदस्यास्त्यस्मिन् इति मतुः ७।२।१।। | सारी २८% छ लेनो मेवा अर्थमा मतु ५२ छतi राजन् શબ્દનો – લોપાતો નથી. शोभनो राजाऽस्य राजन्वान् देशः । राजन्वती पृथ्वी । प्र. ५।४४६, नियम ८ राजन्वान् सुराज्ञि २।१।९८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy