SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 33७ પાઠ ૧૬ ઉત્તમ कर्णी । कर्णवान् । ओष्ठिल: ओष्ठिकः। ओष्ठी। ओष्ठवान् । स्वाङ्गाद् विवृद्धात् ते ७।२।१० ८ वलि वटि भने तुण्डि शथी भ थाय छे. वलिभः । वलिनः । नियम २०। वलिान् । वटिभः । वटिवान् । तुण्डिभः । तुण्डिलः । नियम'१४ तुण्डिवान् । प्रवृद्धा नाभिः तुण्डिः । वलि-वटि-तुण्डे र्भः ७।२।१६ १० ऊर्णा अहम् भने शुभम् शथी यु [युस्] थाय छे. ऊर्णायुः उरभ्रः। अहंयुः अहंकारी। शुभंयुः कल्याणबुद्धिः। ऊर्णाह-शुभमो युस् ७।२।१७ ११ कम् भने शम् शथी युस् ति यस् तु त व भने भ थाय छे. कंयुः। शंयुः । कन्तिः । शंतिः । कंयः । शंयः। कन्तुः। शन्तुः। कन्तः । शन्तः। कंवः । शंवः । कंभः शंभः । युस् भने यस् प्रत्ययम स् त, नामनी पद સંજ્ઞા થવા માટે છે. कं-शंभ्याम् युस्-ति-यस्-तु-त-व-भम् ७।२।१८ १२ बल वात दन्त भने ललाट शथी. ऊल थाय छे. बलूलः । वातूलः । दन्तूलः । ललाटूलः । बलवान् । वातवान्। दन्तवान् । ललाटवान्।। बल-वात-दन्त-ललाटाद् ऊलः ७।२।१९ ૧૩પ્રાણિના અંગવાચિ સકારાન્ત શબ્દથી ન થાય છે. चूडालः । जङ्घालः । शिखालः । चूडावान् । जङ्घावान् । शिखावान्। प्राण्यङ्गादआतो लः ७।२।२०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy