SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ૩૩૨ ઉત્તમ પાઠ ૧૫ थाय छे. यावत् । तावत् । एतावत् । यावती । तावती । इदं-किमोऽ तुः इय्-किय चास्य ७।१।१४८ यत्तदेतदो डावादिः ७।१।१४९ 'अनु संध्यामान' अर्थमा उपयत् तद् भने किम् थी अति [ डति] प्रत्यय वि. थाय छ. या संख्या मानमेषां यति यावन्तः । तति तावन्तः। कति कियन्तः।। यत्तत्-किमः सङख्याया डति ा ७।१।१५० 'सेना सवयव' अर्थमा - ૩૬ (૧) સંખ્યા વાચી નામથી તયદ્ પ્રત્યય થાય છે. चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चतयो यमः । सप्ततयी नयप्रवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः। (२) द्वि भने त्रि २०६थी अयट् विपे. थाय छे. द्वौ अवयवावस्य द्वयं द्वितयं तपः। त्रयं त्रितयं जगत् । त्रयः त्रितयो मोक्षमार्गः । द्वयी द्वितयी । त्रयी त्रितयी रज्जुः । अवयवात् तयट् ७।१।१५१ द्वि त्रिभ्यामयट् वा ७।१।१५२ 'संध्यापू२९।' अर्थमा - 3७ (१) षडयन्त संध्यावायि नामथी अ [ डट] प्रत्यय थाय छे. एकादशानां पूरणः एकादशः एकादशसंख्यापूरण इत्यर्थः। संख्यापूरणे डट् ७।१।१५५
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy