SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૫ ઉત્તમા 333 (२) विंशति विगैरेथा वि तमट् प्रत्यय थाय छे. विंशतेः पूरण: विंशतितमः, विंशः। विंशतितमी, विंशी । एकविंशतितमः, एकविंशः । विंशत्यादे र्वा तमट् ७।१।१५६ (3) शत विणे३ तथा मास अर्धमास भने संवरत्सर शथी तमट् थाय छे. शतस्य पूरण: शततमः । शततमी । एकशततमः । एकशततमी। सहस्रतमः । लक्षतमः। मासस्य पूरणो मासतमो दिवसः । अर्धमासतमः । संवत्सरतमः । शतादि-मासार्ध-मास-संवत्सरात् ७।१।१५७ (૪) સંખ્યા આદિમાં ન હોય એવા પછિ વિગેરે શબ્દોથી तमट् प्रत्यय थाय छे. षष्टेः पूरण: षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । एकषष्टितमः एकषष्टः । नियम (२) षष्ट्यादेः असंख्यादेः ७।१।१५८ (५) संध्या माहिम न होय मेवा न्।२।न्त शोथी मट प्रत्यय थाय छे. पञ्चानां पूरणः पञ्चमः । पञ्चमी सप्तमः । अष्टमः । नवमः । दशमः। नो मट् ७।१।१५९ (६) षट् कति भने कतिपय २०६थी थट् प्रत्यय थाय छ. षष्णां पूरणः षष्ठः । षष्ठी। कतीनां पूरणः कतिथः । कतिथी। कतिपयथी। षट्-कति-कतिपयात् थट् ७।१।१६२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy