SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૫ 6त्तमा ૩૩૧ __ हस्तिमात्री। हस्तिदनी। हस्तिद्वयसी खाता। पौरुषम् । पुरुषमात्रम् । पुरुषदनम् । पुरुषद्वय समुदकम् । पौरुषी। पुरुषमात्री छाया ।। (3) 6 प्रभावाय शथी. दघ्नट् सने द्वयसट् वि.८५ थाय छे. ऊरुः प्रमाणमस्य ऊरुदनम् । ऊरुद्वयसम् । ऊरुमात्रमुदकम् । भानवायि शन् तवाय शद् मंतवा भने विंशति शथी डिन् प्रत्यय थाय छे. पञ्चदश परिमाणमस्य पञ्चदशी अर्धमासः । त्रिंशी मासः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः। प्रमाणाद् मात्रट ७।१।१४० हस्ति-पुरुषाद् वाण ७।१।१४१ वोवँ दजट द्वयसट् ७।१।१४२ शन्-शद्-विंशतेः ७।१।१४६ डिन् ७।१।१४७ उ४ अनुमान' अर्थमा - (१) प्रथमान्त इदम् भने किम् श६थी. अत् [अतु] प्रत्यय थाय छे तथा इदम् नो इय् भने किम् नो किय આદેશ થાય છે. चतुर्विधं मानम्प्रमाण-इदं मानमस्य इयान् पटः । कियान् पटः । परिमाण-इयद्धान्यम् । कियद्धान्यम् । उन्मान-इयत्सुवर्णम् । कियत्सुर्वणम् । संख्या-इयन्तो गुणिनः । कियन्तो गुणिनः । (२) तद् यद् भने एतद् थी आवत् [डावतु] प्रत्यय
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy