________________
પાઠ ૧૫ ઉત્તમાં
૩૨૧ ११ तदर्थ अर्थमा -
(१) यतुयन्त नामथी परिणामि - १२९। द्रव्य मभिधेय डोय तो, यथाविहित प्रत्यय थाय छे. अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि अङ्गारार्थानीत्यर्थः । शङ्कवे इदम् शङ्कव्यं दारु नियम ८ (3)। आभिक्षायै इदम् आभिक्ष्यम् आभिक्षीयं दधि । ओदन्या ओदनीयास्तण्डुलाः । अपूप्यम् अपूपीयम् पिष्टम् । (૨) ચતુર્થ્યન્ત નામથી પરિણામિ-કારણ દ્રવ્ય ચર્મ અભિધેય
होय तो, अञ् प्रत्यय थाय छे. वर्धायेदं वार्धं चर्म । (3) ऋषभ अने उपानह शथी ज्यः थाय छे.
ऋषभायायम् आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । परिणामिनि तदर्थे ७।१।४४ चर्मणि अञ् ७।१।४५
ऋषभोपानहायः ७।१।४६ ૧૨ ક્રિયારૂપ મë અર્થમાં–ષષ્ઠયન્ત નામથી વત્ પ્રત્યય
थाय छे. राज्ञोऽर्ह राजवत् वृत्तं राज्ञः । २वर्तन २५%ने योग्य छे. राजवदवर्तत भरतः। एवं कुलीनवत् ।
तस्याहे क्रियायां वत् ७११५१ १33या३५ इव (साहेश्य) अर्थमां-स्याधन्त नामथी वत्
प्रत्यय थाय छे. क्षत्रिया इव क्षत्रियवयुध्यन्ते ब्राह्मणाः। अश्ववद्धावति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव साधुवदाचरितं मैत्रेण । ब्राह्मणवद्दत्तं क्षत्रियाय ।
स्यादेरिवे ७।११५२ १४इव (सादृश्य) अर्थमा - (१) सतम्यन्त नामथी वत्
प्रत्यय थायछे. मथुरायामिव मथुरावत् पाटलिपुत्रे प्रासादाः।