________________
૩૨૨ ઉત્તમા
પાઠ ૧૫ (२) पच्यन्त नमी वत् प्रत्यय थाय छे. चैत्रस्येव
चैत्रवद् मैत्रस्य गावः । तत्र ७।११५३ तस्य ७।१।५४ १५'भाव' अर्थमा - (१) षडयन्त नामथी त्व भने त [तल्]
प्रत्यय थाय छे. भवतोऽस्मात् अभिधान-प्रत्ययौ इति भावः- शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः । જેનાથી નામ અને ઓળખ થાય છે તે ભાવ, એટલે કે દ્રવ્યના શબ્દ (નામ)ની પ્રવૃત્તિમાં નિમિત્ત ભૂત, દ્રવ્યમાં રહેલ विशेष (त द्रव्यने मीणावना२) गुए. गो: भावः गोत्वम् । गोता । अश्वत्वम् । अश्वता । शुक्लत्वम् । शुक्लता । स्त्रीत्वम् । स्त्रीता । स्त्रैणम् । पुंस्त्वम् । पुंस्ता। पौंस्नम् । (२) पृथु विगैरे शोथी इमन् तथा त्व तल् विधे
थाय छे. पृथो र्भावः प्रथिमा । पृथुत्वम् । पृथुता। पार्थवम् । मृदो र्भावः म्रदिमा। मृदुता । मार्दवम् नियम १६ (८) अण् । बहुलस्य भावः बंहिमा । बहुलत्वम् । बहुलता । बाहुल्यम् ट्यण् नियम. १५ (3)। वत्सस्य भावः वत्सिमा। वत्सत्वम् । वत्सता ।
वात्सम् अञ् नियम १६ (७)। विगैरे. (3) वर्ण विशेष पायि शोथी भने दृढादि शोथी
य (ट्यण) भने इमन् तथा त्व तल् वि. थाय छे. शुक्लस्य भावः शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता। कार्यम् । कृष्णत्वम् । कृष्णता। शिते र्भावः शैत्यम्। शितिमा। शितित्वम् । शितिता। शैतम् अण् नियम १६ (८)। त्याह. दृढस्य भावः दाढर्यम् । द्रढिमा । दृढत्वम् । दृढता।