SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ૩૨૦ ઉત્તમ પાઠ ૧૫ यव्यस्तुषारः । वृषाय हितम् वृष्यम्क्षीरपाणम् । ब्रह्मणे हितः ब्राह्मण्यो देशः। माषेभ्यो हितः माष्यो वातः। (3) अवि भने अज शथी थ्यप् प्रत्यय थाय छे. अविभ्यो हितम् अविथ्यम् । अजेभ्यो हितम् अजथ्यम् । पकारः पुंवद्भावार्थ:-अजाभ्यो हिता अजथ्या यूतिः । (४) भोग उत्त२५६ लोयमेवाशोथी भने आत्मन् शथी ईन थायछे. मातृभोगाय हितः मातृभोगीणः । पितृ भोगाय पितृभोगीणः। आत्मने हितः आत्मनीनः । (૫) કર્મધારય સમાસમાં પડ્ઝ સર્વ વિશ્વ શબ્દથી પર २८ जन शथी ईन थाय छे. पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः। (६) महत् भने सर्व थी ५२ २३८ जन शथी. इकण् थाय छे. महते जनाय हितः माहाजनिक। सर्वस्मै जनाय हितः सार्वजनिकः। (७) सर्व शथी ण विल्पे थाय छे. सर्वस्मै हितः सार्वः । ५क्षे सर्वीयः। तस्मै हिते ७।१।३५ प्राण्यङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः ७।११३७ अव्यजात् थ्यप् ७।११३८ भोगोत्तरपदात्मभ्यामीनः ७।१।४० पञ्च-सर्व-विश्वाज् जनात् कर्मधारये ७।११४१ महत्-सर्वादिकण् ७।१।४२ सर्वाण्णो वा ७।११४३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy