SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 300 ઉત્તમા પાઠ ૧૩ ૬ સાધુ પુષ્ચત્ અને પચ્યમાન અર્થમાં સપ્તમ્યન્ત કાલविशेष वाथि नाभथी यथाविहित प्रत्ययो थाय छे. हेमन्ते साधु हैमनम् अनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः । ग्रैष्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । शैशिराः मुद्गाः । साधु-पुष्यत् - पच्यमाने ६।३।११७ ૭ ઉપ્ત અર્થમાં સપ્તમ્યન્ત કાલવિશેષ વાચિ નામથી યથાविहित प्रत्ययो थाय छे. शरदि उप्ता: शारदा यवाः । उप्ते ६।३।११८ ૮ ભવ અર્થમાં સપ્તમ્યન્ત નામથી પૂર્વે કહ્યા પ્રમાણે અન્ વિગેરે અને યન્ વિગેરે પ્રત્યયો થાય છે. ભવ એટલે सत्ता - होवुं जने भत भेटले ४न्भेल. स्रुध्ने भवः स्त्रौघ्नः । माथुरः । बाह्यः । नादेयः । राष्ट्रियः । ग्राम्यः । ग्रामीणः । भवे ६।३।१२३ ८ दिश् विगेरे शब्दोथी अने देह ना अंशवाय शब्दोथी य थाय छे. दिशि भवो दिश्यः । वर्ग्यः । रहस्यम् । आद्यः । अन्त्यः । वंश्यः । देश्यः । काल्यः । देहांशः - मूर्धन्यः । दन्त्यः । कर्ण्यः । ओष्ठयः । तालव्यः । पाण्यः । पद्यः । मुख्यः । जघन्यः । दिगादि-देहांशाद् यः ६ । ३ । १२४ १०मध्य श७६थी दिनण् अ [ण ] अने ईय प्रत्यय थाय छे जने म् सागम थाय छे. मध्ये भवो माध्यंदिनः । माध्यमः । माध्यमीयः । मध्याद् दिनण् णेया मोन्तश्च ६।३।१२६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy