SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ૨૯૯ પાઠ ૧૩ ઉત્તમ 3८ प्रावृष् श६थी एण्य थाय छे. प्रावृषि भवः प्रावृषेण्यः । प्रावृषः एण्यः ६।३।९२ शेष अर्थो ૧ કૃત લબ્ધ ક્રીત અને સંભૂત અર્થમાં સહમ્મત નામથી પૂર્વે કહ્યા પ્રમાણે ૩ વિગેરે અને પ વિગેરે પ્રત્યયો. थाय छे. स्त्रुघ्ने कृतः स्त्रीनः । नद्यां कृतः नादेयः । एवं लब्ध: त्याहि. तत्र कृत-लब्ध-क्रीत-संभूते ६।३।९४ । २ दुशण अर्थमा सतभ्यन्त नामथी अण् विगेरे भने एयण વિગેરે પ્રત્યયો થાય છે. स्रुघ्ने कुशलः स्त्रौनः । नद्यां कुशलः नादेयः। कुशले ६।३।९५ 3 अश्मन् विगेरे शोथी क थाय छे. अश्मनि कुशलः अश्मकः । पत्थर औरवामां दुशण त्सरुकः । सरु भेटले तलवारनी मुंह, ते ५४वामां मुशण. को ऽश्मादेः ६।३।९७ ૪ જાત અર્થમાં સપ્તમ્યઃ નામથી યથા વિહિત (પૂર્વે કહ્યા. प्रभाग) अण् विगेरे मने एयण विगेरे प्रत्ययो थाय छे. स्त्रले जातः स्त्रीनः । माथुरः । बाह्यः । बाहीकः । कालेयः । आग्नेयः । स्त्रैणः । पौंस्नः। नादेयः । राष्ट्रियः। पारावारीणः । ग्राम्यः । ग्रामीणः । जाते ६।३।९८ ५ प्रावृष् शथी इक थाय छे. प्रावृषि जातः प्रावृषिकः। प्रावृष इकः ६।३।९९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy