SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ૨૯૮ ઉત્તમા પાઠ ૧૩ ३२ पुरा थी न विडये थाय छे. पुरा भवं पुराणम् । पुरातनम् पुरो नः ६।३।८६ 33 पूर्वाह्न भने अपराह्न थी तनट् विहस्ये थाय छे. पूर्वाह्णे जातो भवो वा पूर्वाहूणेतनः । पूर्वाह्णतनः । अपराह्णेतनः । अपराह्णतनः । सप्तभीनो लोप विस्ये थाय छे. पक्षे - पौर्वाह्निकः । आपराह्निक । पूर्वाह्णाऽपराह्णात् तनट् ६।३।८७ कालात् तन-तर-तम- काले ३।२।२४ ३४ सायम्, चिरम्, प्राह्णे, प्रगे भने अब वाथि अव्यय शब्दोथी तनट् थाय छे. साये भवः सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । अव्यय - दिवातनम् । प्रातस्तनम् । प्राक्तनम् । सायं-चिरं प्राह्णे - प्रगेऽव्ययात् ६।३।८८ उपडासवायि नक्षत्र शब्दो, ऋतुवाथि शब्दो जने सन्ध्यादि शब्दोथी अण् थाय छे. पुष्ये भवः पौषः । आश्विनः । रौहिणः । सौवातः । पाठ १८, नियम 3 ग्रीष्मे भवः ग्रैष्मः | शैशिरः । वासन्तः । सन्ध्यायां भवः सान्ध्यः । आमावास्यः । भ-ऋतु-सन्ध्यादेः अण् ६।३।८९ ३६ संवत्सर श७६थी फल अने पर्व अर्थभां अण् थाय छे. सांवत्सरम् फलम् पर्व वा । संवत्सरात् फल- पर्वणोः ६।३।९० ३७ हेमन्त शब्६थी विऽस्ये अण् भने त नो सोय थाय छे. हैमन्तम् । हैमनम् । हैमन्तिकम् । नियम 30 हेमन्ताद् वा त लुक् च ६।३।९१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy