SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ઉત્તમ પાઠ ૧૩ ૩૦૧ ११ जिह्वामूल, अङ्गुलि भने मध्य शथी ईय थाय छे. जिह्वामूले भवो जिह्वामूलीयः । अङ्गुलीयः मध्यीयः । जिह्वामूलाऽगुलेश्चयः ६।३।१२७ १२ वर्ग मंते डोय मेवा शयी. ईय थाय छे. कवर्गीयः। पवर्गीयो वर्णः। वर्गान्ताद् ६।३।१२८ १३ परि मने अनु थी ५२ २३८. ग्राम २६ मंते. होय એવા અવ્યયીભાવ સમાસથી ફુ[ પ્રત્યય થાય છે. ग्रामात्परि परिग्रामम् तस्मिन्भवः पारिग्रामिकः। ग्रामस्य समीपम् अनुग्रामम् तस्मिन्भवः आनुग्रामिकः। अन्तःपूर्वादिकण ६।३।१३७ पर्यनोः ग्रामात् ६।३।१३८ १४ उप थी ५२ २३८ जानु नीवि भने कर्ण श०६ अंत डोय मेवा भव्ययीभाव समासथी प्रायेण भव अर्थम एकण प्रत्यय थाय छे. औपजानुकः सेवकः । ५।४ १८, नियम २० औपनीविकं ग्रीवादाम । औपकर्णिकः सूचकः । उपाज् जानु-नीवि-कर्णात् प्रायेण ६।३।१३९ ૧૫આગત અર્થમાં પંચમ્યના નામથી પૂર્વે કહ્યા પ્રમાણે विगेरे ते एयण विगेरे थाय छे. त्रुघ्नात् आगतः स्रौनः । माथुरः गव्यः । स्त्रैणः।। नादेयः। राष्ट्रियः । ग्रामीणः । ग्राम्यः । तत आगते ६।३।१४९ ૧૬ વિદ્યાનો અને યોનિનો સંબંધ જે શબ્દોને છે, તે શબ્દોથી अकञ्थाय छे.आचार्यादागतम् आचार्यकम् । पैतामहकम् । विद्या-योनि सम्बन्धादकत्ञ् ६।३।१५०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy