SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ઉત્તમ પાઠ ૧૨ ૨૯૧ २७ यथा योगे 6५२न। यार अर्थभां, मतु प्रत्यय थाय छ भने ते नहीन नाम डोय छे. उदुम्बराः सन्ति अस्याम् उदुम्बरावती नदी । वीरणावती। शरावती। भगीरथेन निर्वृत्ता भागीरथी। जहनुना जाह्नवी । भागीरथी विरेभा मतु थतो नथी अण् थाय छे. नद्यां मतुः ६।२।७२ ૨૮મધુ વિગેરે શબ્દોથી મનુ થાય છે અને તે દેશનું નામ डोय छे. मधुमान् । बिसवान् । मध्वादेः ६।२।७३ २८ नड, कुमुद, वेतस भने महीष शथी डित् मतु थाय छ भने ते शिनु नाम होय छे. नड्वान् । कुमुद्वान् । वेतस्वान् । महीष्मान् । नड-कुमुद-वेतस-महिषाड् डित् ६।२।७४ 30नड मने शाद शथी डित् बल थाय छ भने ते शिर्नु નામ હોય છે. नड्वलम् । शाद्वलम्। नड-शादात् वलः ६।२।७५ ૩૧ “એનો દેવતા” અર્થમાં પ્રથમાના નામથી યથાવિહિત अण् विगेरे थाय छे. जिनो देवतास्य जैनः । शैवः । अग्नि देवतास्य आग्नेयः । आदित्य्यः। देवता ६।२।१०१ उ२ वेत्ति भने अधीते अर्थमा द्वितीयान्त नामथी अण् थाय छ. मुहूर्तं वेत्ति मौहूर्तः। छन्दोऽधीते छान्दसः । व्याकरणं वेत्ति अधीते वा वैयाकरणः। 416 १८, नियम २. तद्वेत्त्यधीते ६।२।११७
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy