SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ૨૯૦ ઉત્તમ પાઠ ૧૨ V વિકાર, ફલ હોય તો પ્રત્યયનો લોપ થાય છે. कपित्थस्य विकारः फलम् कपित्थम् । फले ६।२।५८ २२ मातृ अर्थमा पश्यन्त पितृ भने मातृ शथी उल [डुल] थाय छे. पितुः भ्राता पितृव्यः । मातुः भ्राता मातुलः । पितृ-मातुः व्य-डुलं भ्रातरि ६।२।६२ ૨૩પિતૃ અને માતૃ અર્થમાં ષષ્ઠયન્ત પિત્ત અને માતૃ શબ્દથી आमह [डामहट्] प्रत्यय थाय छे. पितुः पिता पितामहः, माता पितामही । मातुः पिता मातामहः, माता मातामही । पित्रो: डामहट् ६।२।६३ ૨૪નિવાસ અને અદૂરભાવ અર્થમાં ષષ્ઠયન્ત નામથી યથા વિહિત અ[ પ્રત્યય થાય છે અને તે દેશનું રુઢ નામ હોય छ. शि भेटले ४-५६, म, नगर, पर्वत, नही, समुद्र विगेरे. १ शिबीनां निवासः शैबः - । २ विदिशाया नगर्या अदूरभवं वैदिशं पुरम् । निवासादूरभव इति देशे नाम्नि ६।२।६९ २५ ते मां छ' अर्थमा प्रथमान्त नामथी यथाविहित अण् થાય છે. અને તે દેશનું રુઢ નામ હોય છે. उडुम्बराः सन्ति अस्मिन् औदुम्बरं पुरम् । तदत्र अस्ति ६।२।७० ૨૬ નિવૃત્ત અર્થમાં તૃતીયાત્ત નામથી સન્ થાય છે અને તે हेशन रुढ नाम होय छे. कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी । सगरैः निर्वृत्तः सागरः। तेन निर्वृत्ते च ६।२।७१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy