SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૧ ઉત્તમા ૨૮૩ ૧૭અંગ હીન હોય અથવા જેનો પુરૂષ અનિયત હોય, એવી स्त्रीसोने क्षुद्रा हेवाय छे. क्षुद्रा वायि स्त्रीसिंग शब्दोथी र [ ] प्रत्यय विऽस्ये थाय छे. काणाया अपत्यं काणेरः । काणेयः । दास्या अपत्यं दासेरः दासेयः । नट्या अपत्यं नाटेरः नाटेयः । क्षुदाभ्य एरण वा ६।१।८० ૧૮ચતુષ્પાદ્ વાચિ શબ્દોથી શ્યમ્ થાય છે. कमण्डल्वा अपत्यम् कामण्डलेयः । जम्ब्वा जाम्बवेयः । बहुलाया: बाहुलेयः शबलायाः शाबलेयः । सुरभेः सौरभेयः गायनो वाछडो. चतुष्पाद्भ्य एयत्ञ् ६।१।८३ १८ भ्रातृ शब्६थी व्य प्रत्यय थाय छे भ्रातुरपत्यम् भ्रातृव्यः । भ्रातुः व्यः ६।१।८८ २० भ्रातृ भने स्वसृ शब्दथी ईय थाय छे. भ्रात्रीयः । स्वस्त्रीयः । ईयः स्वसुश्च ६।१।८९ २१ श्वशुरशब्थी य प्रत्यय थाय छे. श्वशुरस्यापत्यम् श्वशुर्यः । श्वशुराद् यः ६।१।९१ ૨૨ જાતિ ગમ્ય હોય તો – - (१) राजन् शब्थी य प्रत्यय थाय छे. राज्ञोऽपत्यम् राजन्यः क्षत्रियजातिश्चेत् । (२) क्षत्र शब्दथी इय प्रत्यय थाय छे. क्षत्रस्यापत्यम् क्षत्रियः जातिश्चेत् । ( 3 ) मनु शब्दथी य जने अण् प्रत्यय थाय छे अने ष् નો આગમ થાય છે.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy