SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ ઉત્તમા दु - चान्द्रभागाय ( नद्याः ) चान्द्रभागेयः । वासवदत्ताया ( मानुष्याः ) वासवदत्तेयः । अदोः नदी- मानुषी - नाम्नः ६।१।६७ १२ पीला साल्वा ने मण्डूक शब्दथी अण् विऽस्ये थाय छे. पैलः । पैलैयः । साल्वः साल्वेयः । माण्डूकः । माण्डूकः । પાઠ ૧૧ पीला - साल्वा-मण्डूकाद् वा ६।१।६८ १३ दिति ने मण्डूक शब्थी एय [ एयण् ] विऽस्ये थाय छे. दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकः माण्डूकिः । दितेः च एयण् वा ६।१।६९ ૧૪ડી અન્તવાળા આવ્ અન્તવાળા ત્તિ અન્તવાળા અને ऊङ् अन्तवाणा शब्दोथी एयण् प्रत्यय थाय छे. सुपर्ण्याः अपत्यम् सौपर्णेयः । विनताया वैनतेयः । गरुड युवत्या यौवतेयः । कमण्डल्वाः कामण्डलेयः । पा४१८, નિયમ ૧૮ ड्याप्-त्यूडः ६।१।७० १५ नदी सिवायना द्विस्वरवाणा ङी आप् ति ने उ संतवाणा शब्दोथी एयण् प्रत्यय थाय छे. दात्तेयः । गुप्ताया गौप्तेयः । द्विस्वराद् अनद्याः ६ । १।७१ १९ इञ् प्रत्यय सिवायना इअरान्त द्विस्वर नाभथी एयण् थाय छे. नामेरपत्यम् नांमेयः । अत्रेः आत्रेयः । अहेः आहेयः । इतः अनिञः ६।१।७२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy