SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૧ ઉત્તમા ૨૮૧ ७ शुङ्ग भने शुङ्गा शब्दथी भारद्वाज ( अपत्य) मां अण् प्रत्यय थाय छे. शुङ्गस्य शुङ्गाया वाऽपत्यं शौङ्गो भारद्वाजः । शुङ्गाभ्यां भारद्वाजे ६।१।६३ ८ विकर्ण जने छगल शब्दथी अनुभे वात्स्य भने आत्रेय ( अपत्य) मां अण् थाय छे. वैकर्णो वात्स्यः । छागल आत्रेयः विकर्ण-च्छगलात् वात्स्याऽऽत्रेये ६।१।६४ ८ विश्रवस् शब्६थी अण् प्रत्यय थाय छे जने अंतनो ण थाय छे, तेभ४ विश् नो विऽस्ये सोप थाय छे. विश्रवसोऽपत्यम् वैश्रवणः । पक्षे रावणः । णश्च विश्रवसो विश् - लुक् च वा ६।१।६५ १० संख्यावाथि शब्दथी, सम् शब्दथी जने भद्र शब्दथी पर रहेला मातृ शब्दथी अण् प्रत्यय थाय छे अने मातृ नो मातुर् आहेश थाय छे. द्वयो मत्रोः अपत्यम् द्वैमातुरः । गणेश. षाण्मातुरः । अर्तिय. शतस्य माता शतमाता, तस्या अपत्यम् शातमातुरः भरतः । संगता माता संमाता, तस्या अपत्यम् सांमातुरः । भद्रा भद्रस्य वा माता भद्रमाता तस्या अपत्यम् भाद्रमातुरः । संख्या-सं-भद्राद् मातुः मातुर् च ६।१।६६ ११òनीं हु संज्ञा न होय, सेवा नदी नाम अने मानुषी નામથી અદ્ પ્રત્યય થાય છે. यमुनाया यामुनः प्रणेतः । नर्मदाया नार्मदो नीलः । देवदत्तायाः दैवदत्तः । सुतारायाः सौतारः ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy