SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २८० ઉત્તમા પાઠ ૧૧ મો અપત્ય અર્થ ૧ ષષ્ઠયન્ત - નામથી અપત્ય અર્થમાં પૂર્વે કહ્યા પ્રમાણે અન્ वगेरे प्रत्ययो थाय छे. उपगोरपत्यम् औपगवः औपगवौ औपगवाः । स्त्री औपगवी । यदोः यादवः । स्त्रैणः । पौस्नः । ङसो ऽपत्ये ६।१।२८ २ अारान्त नामथी इ [ इञ् ] प्रत्यय थाय छे. दक्षस्यापत्यम् दाक्षिः । अस्यापत्यम् इः । પાઠ ૧૧ अत इञ् ६।१।३१ 3 द्रोण शब्दथी आयन (आयनण् ) प्रत्यय विऽस्ये थाय छे. द्रौणायनः । द्रौणिः । नडादिभ्य आयनण् ६।१।५३ द्रोणाद् वा ६।१।५९ ४ शिव विगेरे शब्दोथी अण् प्रत्यय थाय छे. शिवस्यापत्यं शैवः । पाण्डोः पाण्डवः । शिवादेः अण् ६।१।६० 1 ५ ऋषि वृष्णि अन्धक जने कुरु वाय शब्दोथी अण् प्रत्यय थाय छे. ऋषि - वासिष्ठः । वैश्वामित्रः । गौतमः । वृष्णि-वासुदेवः अन्धक-श्वाफल्कः । कुरु - नाकुलः । दौर्योधनः ऋषि-वृष्ण्यन्धक - कुरुभ्यः ६।१।६१ ९ कन्या ने त्रिवेणी शब्दथी अण् प्रत्यय थाय छे अने अनुभे कनीन जने त्रिवण खाहेश थाय छे. कन्याया अपत्यं कानीनः कर्णः । त्रिवेण्या अपत्यं त्रैवणः । कन्या - त्रिवेण्याः कनीन - त्रिवणं च ६।१।६२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy