SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા પાઠ ૧૧ मनोरपत्यानि मनुष्याः । मनुषी स्त्री । मानुषाः । मानुषी स्त्री । भति न होय तो मानवः । मानवौ । मानवाः । मानवी स्त्री । अण् । भूढ (भूर्ख) अपत्य होय तो माणवः । न नो ण थाय छे. जातौ - ‍ - राज्ञः ६।१।९२ क्षत्राद् इयः ६।१।९३ मनोः याणौ षश्चान्तः ६।१।९४ २८४ माणवः कुत्सायाम् ६।१।९५ २३ कुल शब्दथी ईन प्रत्यय थाय छे. कुलस्यापत्यं कुलीनः । आढ्यकुलीनः । कुलाद् ईनः ६।१।९६ एयकञ् વિકલ્પે ૨૪સમાસ વિનાના ત શબ્દથી ય અને थाय छे. कुल्यः । कौलेयकः । कुलीनः । यैयकञ असमासे वा ६।१।९७ २पतेना क्षत्रिय (राभ) साथै सरुप (सरजा) राष्ट्र नामथी રાજા અર્થમાં અને તેના રાષ્ટ્ર સાથે સરુપ (સરખા) ક્ષત્રિય નામથી અપત્ય અર્થમાં પ્રિસંશક સત્ પ્રત્યય થાય છે. विदेहानां (राष्ट्रस्य) राजा वैदेहः । वैदेहो । विदेहाः । विदेहस्य (राज्ञः ) अपत्यम् । वैदेहः । वैदेहौ । विदेहाः । भेवं ऐक्ष्वाकः । ऐक्ष्वाकौ । इक्ष्वाकवः । इक्ष्वाकु शब् पाञ्चालः । पाञ्चालौ । पञ्चालाः । पञ्चाल शब्द राष्ट्र-क्षत्रियात् सरूपाद् राजापत्ये द्रिः अञ् ६।१।११४ ॥ जडुवयनमां द्रि संज्ञ प्रत्ययनो लोप थाय छे. विदेहाः । स्त्रीलिंगमां सोप थतो नथी. वैदेही । वैदह्यौ । वैदेह्यः । बहुषु अस्त्रियाम् ६।१।१२४
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy