SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ૨૬૪ ઉત્તમ પાઠ ૯ वाऽनेनेति वेदः। चेष्टतेऽनेन चेष्टो बलम् । रज्यतेऽनेनेति रागः । माघारमा एत्य पचन्ति अस्मिन्निति आपाकः । आरामः। लेखः । बन्धः । नेगः । वेगः । रङ्गः। क्रमः। प्रासादः । अपमार्गः। नीमार्गः । व्यञ्जनाद् घञ् ५।३।१३२ ४११२७ (६:५) अर्थवाणा दुर् थी तथा म२७ (सुप) અર્થવાળા , અને શત્ થી પર રહેલા ધાતુથી ભાવમાં भने उभभ अ [खल्] थाय छे. दुःखेन शय्यते इति दुःशयम् भवता । सुखेन शय्यते इति सुशयम् । ईषच्छयं भवता । दुःखेन क्रियते इति दुष्करः । सुखेन क्रियते इति सुकरः । ईषत्करः कटो भवता । दुष्करम् । सुकरम् । ईषत्कर भवता । एवम्-दुर्लभम् । सुलभम् । ईषल्लभम् । त्याह दुःस्वीषतः कृच्छ्राऽकृच्छ्रार्थाद् खल् ५।३।१३९ तत् साप्यानाप्यात् कर्म-भावे कृत्य-क्त-खलाश्च ३।३।२१ ४२ कृच्छ्र (हु:५) मा दुर् थी अने. अकृच्छ्र (सुप) અર્થવાળા , અને ષદ્ થી પર રહેલ ટ્વિ ના અર્થમાં વર્તમાન કર્તા અને કર્મથી પર અનુક્રમે અને ધાતુથી खल् प्रत्यय थाय छे. दुःखेनानाढ्येन आढ्येन भूयते दुराढ्यभवं भवता । सुखेनानाढ्येन आढ्येन भूयते स्वाढ्यंभवं भवता । ईषदाढ्यंभवं भवता।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy