SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા ૨૬૫ दुःखेनानाढ्य आढ्यः क्रियते दुराढ्यंकरो चैत्रो भवता । सुखेनानाढ्यः- आढ्यः क्रियते स्वाढ्यकरश्चैत्र भवता । ईषदाढ्यंकरश्चैत्रौ भवता । પાઠ ૧૦ सुखेनाकटः कटः क्रियन्ते सुकटंकराणि वीरणानि । च्व्यर्थे कर्त्राप्याद् भू-कृगः ५।३।१४० ४३शास् युध् दृश् धृष् मृष् जने आ अरान्त धातुथी अन थाय छे. दुःखेन शिष्यते दुःशासनः । सुशासनः । ईषच्छासनः एवं दुर्योधनः । दुर्दर्शनः । दुर्घर्षणः । दुर्मर्षणः । आदन्त-दुरुत्थानम् भवता । सूत्थानम् । ईषदुत्थानम् । दुष्पानं पयो भवता । सुपानम् । ईषत्पानम् । शासू-युधि - दृशि - धृषि - मृषाऽऽतो ऽन: ५।३।१४१ VIT [ माङ् ] उपपट होय तो, ह्यस्तनी अने अद्यतनी थाय छे. मा स्म करोत् । मा स्म कार्षीत् । सस्मे ह्यस्तनी च ५।४।४० પાઠ ૧૦ મો કૃદન્ત १ ५२ ( पछीना) असना धात्वर्थ साथै नेनो उर्ता तुल्य (खेड) छे, सेवा प्राग् (भूत) असना अर्थभां वर्तमान धातुथी - ધાતુના સંબંધમાં - त्वा ( क्त्वा ) प्रत्यय विऽस्ये थाय छे. आसित्वा भुङ्क्ते । બેસીને જમે છે. પહેલો બેસે છે અને પછી જમે છે. અહિં બેસવાનો પાક્ કાલ છે અને જમવાનો પરકાલ છે અને તે બન્ને ધાત્વર્થનો કર્તા તુલ્ય છે, પૂર્વ ધાતુનો અને ૫૨ ધાતુનો સંબંધ છે, માટે આ સંબંધક ભૂત કૃદન્ત કહેવાય છે. भुक्त्वा व्रजति । जाने भय छे.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy