SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ પાઠ ૯ ઉત્તમ ૨૬૩ उE रम् विगेरे पातुथी मां अनट् प्रत्यय थाय छे. रमणी । कमनी । नन्दनी । ह्लादनी । इध्मव्रश्चनः । पलाशशातनः रम्यादिभ्यः कर्तरि ५।३।१२६ उ७ भुज् विगेरे पातुथी भमा भने पत् विगेरे पातुथी माहानमा अनट् प्रत्यय थाय छे. भुज्यते इति भोजनम् । निरदन्ति तदिति निरदनम् । आच्छादनम् । अवस्त्राविअवस्त्रावणम् । अवसेचनम्। असनम्। वसनम् । आभरणम्। प्रपतत्यस्मात् प्रप्रतनः । प्रस्कन्दनः । प्रश्च्योतनः । प्रस्त्रवणः । निर्झरणः । शङ्खोद्धरणः । अपादानम् । भुजि-पत्यादिभ्यः कर्मापादाने ५।३।१२८ 3८४२१मा भने साधारमां पातुथी अन [अनट] थाय छे. ४२५मां एषणी । लेखनी । विचयनी । इध्मव्रश्चनः । श्मश्रुकर्तनः माघारमा गोदोहनी। सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् । करणाऽऽधारे ५।३।१२९ उ८ पुंलिंग नाममi, ४२७ अने. साधा२मां पातुथी अ [घ] प्रत्यय थाय छे. करणे- प्रच्छदः। उरश्छदः। दन्तच्छदः । प्लवः। प्रणवः। करः । प्रत्ययः। शरः । आधारे- एत्य कुर्वन्त्यस्मिन्नित्याकरः। आलवः। आरवः। आपवः । भवः । लयः । विषयः । भरः । प्रसरः । अवसरः । परिसरः। विसरः। प्रतिसरः। पं-नाम्नि घः ५।३।१३० ૪૦પુંલિંગ નામમાં કરણ અને આધારમાં વ્યંજનાન્ત ધાતુથી घञ् प्रत्यय थाय छे. ४२५म - विदन्ति विन्दन्ति विन्दते
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy