SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ૨૬૨ ઉત્તમાં પાઠ ૯ वृत्, निवृत्। उपावृत् । यत्, संयत् । इ, समित् । भृ, उपभृत् । इन्ध्, समित् । क्रुत्-संपदादिभ्यः क्विप् ५।३।११४ 30 भी विणे३ धातुथी क्विप विस्पे थाय छे. भी: भीतिः ह्लीः ह्रीतिः । लूः लूनिः । भूः भूतिः । कण्डूः कण्डूया। कृत् कृतिः । भित् भित्तिः । छित् छित्तिः । तुत् तुत्तिः। दृक् दृष्टिः इत्याहि. भ्यादिभ्यो वा ५।३।११५। ३१ श५ (Alोश) भ्य होय तो, न [नञ् ] थी ५२ २डेल घातथी अनि प्रत्यय थाय छे. अजननिस्ते वृषल भूयात् । एवं-अजीवनिः। अकरणिः । अप्रयाणिः। अगमनिः । नजो ऽनिः शापे ५।३।११७ ३२ ग्ला, हा अने ज्या पातुथी अनि प्रत्यय थाय छे. ग्लानिः । हानिः । ज्यानिः । मतान्तरे म्लानिः । ग्ला-हा-ज्य: ५।३।११८ 33 धातुथी मामां अक [णक] प्रत्यय थाय छे. भवत आसिका। शायिका । जीविका । कारिका । V हन्तन। तम वर्तमान नामथी षष्ठी थाय छे. भावे ५।३।१२२ कर्तरि २।२।८६ ३४ नपुंसलिंगम (मामां पातुथी त [क्त ] प्रत्यय थाय छे. हसितम् छात्रस्य । नृत्यम् मयूरस्य । व्याहृत कोकिलस्य । क्लीबे क्तः ५।३।१२३ उपनपुंस लिंगम मामां पातुथी अन [अनट् ] प्रत्यय थाय छे. गमनम् । भोजनम् । वचनम् । हसनम् छात्रस्य । अनट् ५।३।१२४
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy