SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४४ ઉત્તમાં પાઠ ૭ 50वाय. ५मान भूत त्यद् (त) तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतू [भवतु ] किम् । તથા અન્ય અને સમાન શબ્દથી પર રહેલ દેશ ધાતુથી भमां अ [टक् ] स [ सक् ] भने० [क्विप्] प्रत्यय थाय छे. स्यः इव दृश्यते त्यादृशः त्यादृक्षः त्यादृक् । तादृशः-क्षः-क् । एवम्-अन्यादृशः अन्यादृक्षः। अन्यादृक् । सदृशः सदृशी। सदृक्षः सदृक्षा। सहक्। त्यदाद्यन्य-समानादुपमानाव्याप्ये दृशःटक्-सकौ च ५।१।१५२ VIll दृश् दृश भने दृक्ष ५२ छdi (१) समान नो स थाय छे. सदृक् । (२) अन्य भने त्यदादि न। अंतनो आ थाय छे. अन्यादृक् । त्यादृक् । असाविव दृश्यते-अमूदृक् । अमूदृशः । अमूदृक्षः। सही आ नो ऊ थाय छे. अहमिव दृश्यते मादृशः। वयमिव अस्मादृशः । त्वमिव त्वादृशः यूयमिव युष्मादृशः। परिशिष्ट नियम १९ो . (3) इदम् नो ई, किम् नो की थाय छे. ईदृक् । कीदृक् । दृक्-दृश-दृक्षे ३।२।१५१ अन्य-त्यदादेराः ३।२।१५२ इदं-किमीत्की ३।२।१५३ मादुवर्णो ऽनु २।१।४७ ૬૧ કર્તવાચિ ઉપમાન ભૂત નામથી પર રહેલ ધાતુથી રૂ [णिन्] प्रत्यय थाय छे. सिंह इव नर्दति सिंहनर्दी । गज इव ग्च्छति गजगामिनी नारी । कर्तु णिन् ५।१।१५३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy