SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ૨૪૩ પાઠ ૭ ઉત્તમ पिबति पादपः । नृन्पाति नृपः । नद्यां स्नाति नदीष्णः । आतपात्रायते आतप-त्रम् । स्था-पा-स्ना-त्रः कः ५।१।१४२ ५६ मूलविमुज विगेरे शो क प्रत्ययान्त सिद्ध छे. मूलानि विभुजति मूलविभुजो रथः। अपो बिभर्ति अब्धं मेघः। कौ मोदते कुमुदं कैरवम् । सरसि रोहति सरसिरुहम्, सरोरुहम् पद्मम् । आगमेन प्रजानाति आगमप्रज्ञः। मूलविभुजादयः ५।१।१४४ ५७ नामथी ५२ २३८. भज् धातुथी ० [विण्] प्रत्यय थाय छे. सुखं भजते सुखभाक् । अर्धमाक् । भजो विण् ५।१।१४६ ५८ नामथी ५२ २डेल पातुथी मन्, वन, वन् [ क्वनिप्] भने ० [विच्] प्रत्यय पयित थाय छे. इन्द्रं शृणाति इन्द्रशर्मा । घृतपावा । सुधीवा । कीलालपाः । उपद धातुथी. ५५ थाय छे.शर्म। धीवा (क्वनिप्) जागः (विच्) मन्-वन्-क्वनिप्-विच क्वचित् ५।१।१४७ ५८ नामथी ५२ २३८. पातुथी० [क्विप्] स्वयित् थाय छे. शकान् ह्वयति शकहूः। अक्षैः दीव्यति अक्षयूः। दिवि सीदति दिविषत्, घुसत् । वीरं सूते वीरसूः। तमः छिनत्ति तमश्छिद् । शत्रु जयति शत्रुजित् । सेनां नयति सेनानीः। ग्रामं नयति ग्रामणीः। व पातुथी ५ थाय छे. लूः । पक् । क्विप् ५।१।१४८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy