SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ પાઠ ૭ ઉત્તમા ૨૪૫ ૬૨ જાતિ સિવાય નામથી પર રહેલ ધાતુથી શીલ અર્થમાં णिन् थाय छे. उष्णं भुङ्क्ते इत्येवंशीलः उष्णभोजी । शीतभोजी । परेषामुकरोति इत्येवंशीलः परोपकारी । वनवासी । मधुपायी भ्रमरः । प्रतिष्ठते इत्यवंशीलः प्रस्थायी । अजाते: शीले ५ । १ । १५४ ભૂતકાળમાં ६३ ब्रह्म भ्रूण जने वृत्र अर्भथी पर रहेस हन् धातुथी क्विप् थाय छे. ब्रह्माणं हतवान् ब्रह्महा । भ्रूणहा । वृत्रहा (-हन्) करणाद् यजो भूते ५ । १ । १५८ हनो णिन् ५।१।१६० ब्रह्म-भ्रूण- वृत्रात् क्विप् ५।१।१६१ हु४र्भथी पर रहे दृश् धातुथी वन् [ क्वनिप् ] प्रत्यय थाय छे. मेरुं दृष्टवान् मेरुदृश्वा । विश्वदृश्वा । विश्वदृश्वानौ । दृशः क्वनिप् ५।१।१६६ ૬૫સપ્તમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ૬ પ્રત્યય થાય छे. अप्सु जातम् अप्सुजम् । अब्जम् । अनो र्जने र्ड: ५।१।१६८ सप्तम्याः ५।१।१६९ ૬૬ જાતિ સિવાય પંચમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ૩ थाय छे. संतोषाज्जातम् संतोषजम् सुखम् । बुद्धिजः संस्कारः । अजातेः पञ्चम्याः ५।१।१७० ૬૭બીજે પણ ક્વચિત્ ૩ પ્રત્યય થાય છે. द्वि र्जातः द्विजः । न जातः अजः । प्रजाताः प्रजाः । अनुजातः अनुजः । क्षत्रियात् जातम् क्षत्रियजं युद्धम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy